10th Sanskrit Sanyukta (Aanand)

2 Results

द्वितीयः पाठः । व्यसने मित्रपरीक्षा ।

अस्ति एकं चम्पकं नाम अरण्यम् अरण्ये चित्राङ्गो नाम मृगः एकाक्षो नाम काकश्च स्नेहेन निवसतः स्म। एकदा चित्राङ्गः वने भ्रमन् केनापि शृगालेन अवलोकितः क्षुद्रबुद्धिः नाम सः शृगालः स्वार्थहेतुना मृगेण सह मित्रताम् […]

प्रथमः पाठः । आद्यकृषकः पृथुवैन्यः ।

भूपालः पृथुवैन्यः नाम धरायां प्रथमः अभिषिक्तः सम्राट् । प्रयागक्षेत्रे पृथुनृपस्य राजधानी आसीत् । राज्याभिषेकसमये आसीत्। चारणाः पृथुनृपस्य स्तुतिं गातुमुत्सुकाः । तदा पृथुः आज्ञापयत्, “तिष्ठन्तु चारणाः ! यावत् मम सद्गुणाः न […]